LATEST ARTICLES
अथ देव्यपराध क्षमापन स्तोत्रम्।।
अथ देव्यपराध क्षमापन स्तोत्रम्।। Devyaparadh Kshamapan Stotram.
न मन्त्रं न यन्त्रं तदपि च न जाने स्तुतिमहो
न च आव्हानं ध्यानं तदपि न च जाने स्तुतिकथा।।
न जाने...
अथ श्रीदुर्गा सप्तशती त्रयोदशोऽध्याय।।
अथ श्रीदुर्गा सप्तशती त्रयोदशोऽध्याय।। Durga Saptashati Trayodash Adhyay.
अथ ध्यानम्॥
ॐ बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम्।
पाशाङ्कुशवराभीतीर्धारयन्तीं शिवां भजे॥
ॐ ऋषिरुवाच॥१॥
एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम्।
एवंप्रभावा सा देवी ययेदं धार्यते जगत्॥२॥
विद्या तथैव...
अथ श्रीदुर्गा सप्तशती द्वादशोऽध्याय।।
अथ श्रीदुर्गा सप्तशती द्वादशोऽध्याय।। Durga Saptashati Dwadash Adhyay.
अथ ध्यानम्॥
ॐ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां
कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम्।
हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे॥
ॐ देव्युवाच॥१॥
एभिः स्तवैश्च मां नित्यं स्तोष्यते...
अथ श्रीदुर्गा सप्तशती एकादशोऽध्याय।।
अथ श्रीदुर्गा सप्तशती एकादशोऽध्याय।। Durga Saptashati Ekadash Adhyay.
अथ ध्यानम्॥
ॐ बालरविद्युतिमिन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम्।
स्मेरमुखीं वरदाङ्कुशपाशाभीतिकरां प्रभजे भुवनेशीम्॥
ॐ ऋषिरुवाच॥१॥
देव्या हते तत्र महासुरेन्द्रे
सेन्द्राः सुरा वह्निपुरोगमास्ताम्।
कात्यायनीं तुष्टुवुरिष्टलाभाद्
विकाशिवक्त्राब्जविकाशिताशाः॥२॥
देवि प्रपन्नार्तिहरे प्रसीद
प्रसीद...
अथ श्रीदुर्गा सप्तशती दशमोऽध्याय।।
अथ श्रीदुर्गा सप्तशती दशमोऽध्याय।। Durga Saptashati Dasham Adhyay.
अथ ध्यानम्॥
ॐ उत्तप्तहेमरुचिरां रविचन्द्रवह्नि-
नेत्रां धनुश्शरयुताङ्कुशपाशशूलम्।
रम्यैर्भुजैश्च दधतीं शिवशक्तिरूपां
कामेश्वरीं हृदि भजामि धृतेन्दुलेखाम्॥
ॐ ऋषिरुवाच॥१॥
निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसम्मितम्।
हन्यमानं बलं चैव...
अथ श्रीदुर्गा सप्तशती नवमोऽध्याय।।
अथ श्रीदुर्गा सप्तशती नवमोऽध्याय।। Durga Saptashati Navam Adhyay.
अथ ध्यानम्॥
ॐ बन्धूककाञ्चननिभं रुचिराक्षमालां
पाशाङ्कुशौ च वरदां निजबाहुदण्डैः।
बिभ्राणमिन्दुशकलाभरणं त्रिनेत्र-
मर्धाम्बिकेशमनिशं वपुराश्रयामि॥
ॐ राजोवाच॥१॥
विचित्रमिदमाख्यातं भगवन् भवता मम।
देव्याश्चरितमाहात्म्यं रक्तबीजवधाश्रितम्॥२॥
भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते।
चकार...
अथ श्रीदुर्गा सप्तशती अष्टमोऽध्याय।।
अथ श्रीदुर्गा सप्तशती अष्टमोऽध्याय।। Durga Saptashati Ashtam Adhyay.
अथ ध्यानम्॥
ॐ अरुणां करुणातरङ्गिताक्षीं
धृतपाशाङ्कुशबाणचापहस्ताम्।
अणिमादिभिरावृतां मयूखै-
रहमित्येव विभावये भवानीम्॥
ॐ ऋषिरुवाच॥१॥
चण्डे च निहते दैत्ये मुण्डे च विनिपातिते।
बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः॥२॥
ततः...
अथ श्रीदुर्गा सप्तशती सप्तमोऽध्याय।।
अथ श्रीदुर्गा सप्तशती सप्तमोऽध्याय।। Durga Saptashati Saptam Adhyay.
अथ ध्यानम्॥
ॐ ध्यायेयं रत्नपीठे शुककलपठितं शृण्वतीं श्यामलाङ्गीं
न्यस्तैकाङ्घ्रिं सरोजे शशिशकलधरां वल्लकीं वादयन्तीम्।
कह्लाराबद्धमालां नियमितविलसच्चोलिकां रक्तवस्त्रां
मातङ्गीं शङ्खपात्रां मधुरमधुमदां चित्रकोद्भासिभालाम्॥
ॐ ऋषिरुवाच॥१॥
आज्ञप्तास्ते...
अथ श्रीदुर्गा सप्तशती षष्ठोऽध्याय।।
अथ श्रीदुर्गा सप्तशती षष्ठोऽध्याय।। Durga Saptashati Chhatha Adhyay.
अथ ध्यानम्॥
ॐ नागाधीश्वरविष्टरां फणिफणोत्तंसोरुरत्नावली-
भास्वद्देहलतां दिवाकरनिभां नेत्रत्रयोद्भासिताम्।
मालाकुम्भकपालनीरजकरां चन्द्रार्धचूडां परां
सर्वज्ञेश्वरभैरवाङ्कनिलयां पद्मावतीं चिन्तये॥
ॐ ऋषिरुवाच॥१॥
इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः।
समाचष्ट समागम्य दैत्यराजाय...
अथ श्रीदुर्गा सप्तशती पञ्चमोऽध्याय।।
अथ श्रीदुर्गा सप्तशती पञ्चमोऽध्याय।। Durga Saptashati Pancham Adhyay.
ॐ अस्य श्रीउत्तरचरित्रस्य रूद्र ऋषिः, महासरस्वती देवता, अनुष्टुप् छन्दः, भीमा शक्तिः, भ्रामरी बीजम्, सूर्यस्तत्त्वम्, सामवेदः स्वरूपम्, महासरस्वतीप्रीत्यर्थे...
Recent Comments